A 586-4 Sambandhādeśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/4
Title: Sambandhādeśa
Dimensions: 35.5 x 8.9 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 784
Acc No.: NAK 4/147
Remarks: subject uncertain; b Rabhasanandin, A 1211/11; + A 586/3=


Reel No. A 586-4 Inventory No. 59988

Title Sambandhādeśa

Author Rahaṃsanandi

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Complete

Size 35.5 x 8.9 cm

Folios 18

Lines per Folio 8

Foliation numerals in right margin of verso.

Date of Copying [NS] 784 mārgaśirṣa sidi 14

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-147

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖oṃ namaḥ śrīkṛṣṇāya ||

bhagnaṃ mārabalaṃ yena nirjjitaṃ bhavapaṃjaraṃ |

nirvvāṇapadam ārūḍhaṃ taṃ buddhaṃ praṇamāmy ahaṃ ||

ṣaṭkārakāṇi sambandha uktānuktatayā dvidhā |

vibhaktiś ceti niśceyaṃ avaśyaṃ yogam iccatā ||

yo yatra pratyayo jātaḥ samāso yatra vā bhavet |

sa evaṃ vakti yuṃjānas tasya liṅgena saṃkhyayā ||

liṅgasaṃkhyābhir yogaś ca prāyo bhavati darśitaḥ |

vedāḥ pramāṇam ityādiprayogo yena sammataḥ ||

mukhyaṃ karttāram ācaṣṭe pratyayo ʼnekakartṛka(!) ||

gamanāhārabodhārthaśabdārthākarmmadhātuṣu |

aninekteṣu yaḥ karttā (syād i[[ne]]kteṣu karmma tat) ||

na nīkhādyadiśabdāya krandahvāḥ kartṛkarmmakāḥ |

tathā bhakṣir ahiṃsāyāṃ vaho(!)sārathikartēkaḥ ||

hṛkror api tathā karttā (iṇante) karmma vā bhavet |

abhivādidṛśor evam ātmane viṣaye paraṃ ||

(fol.1r1-6 )

End

❖ kālādhvabhāvadeśānāṃ karmmasaṃjñāsv akarmmaṇāṃ |

sarvvair akarmakair yoge karmatvam upajāyate ||

liṅgasaṃkhyāvibhedepi upamānopameyatā |

vibhaktiṣ punar ekaiva upamānopameyayoḥ ||

vācakaḥ prakṛteḥ saṃkhyāṃ gṛhṇāti vikṛter na tu ||

duhir vadatyarthajidaṇḍimanthipṛcchārthanākhyau nayanārthaśāsau |

kṛṣī rudhiściñ tathārthavṛtter dvikarmakoyaṃ kathito duhādiḥ ||

ava nir ud anv ati saṃ prati vi pra parā paryyupādhiniḥ svapi |

apadurabhiprāyāṇāṃ (atāṃ ) gatiḥ kopasarggāṇāṃ || ||

śrīkṛṣṇaprītir astu || śubham astu |

samvat 784 mārgaśira sudi 14 | śubhaṃ ||

(fol.18v6-4)

Colophon

iti rahaṃsanandiviracitā(!) saṃbandhopadeśaḥ samāptaḥ || ||

(fol.18v5-6 )

Microfilm Details

Reel No. A 586/4

Date of Filming 28-05-1973

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 22-04-2004

Bibliography