A 586-4 Sambandhādeśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 586/4
Title: Sambandhādeśa
Dimensions: 35.5 x 8.9 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 784
Acc No.: NAK 4/147
Remarks: subject uncertain; b Rabhasanandin, A 1211/11; + A 586/3=
Reel No. A 586-4 Inventory No. 59988
Title Sambandhādeśa
Author Rahaṃsanandi
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Complete
Size 35.5 x 8.9 cm
Folios 18
Lines per Folio 8
Foliation numerals in right margin of verso.
Date of Copying [NS] 784 mārgaśirṣa sidi 14
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-147
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖oṃ namaḥ śrīkṛṣṇāya ||
bhagnaṃ mārabalaṃ yena nirjjitaṃ bhavapaṃjaraṃ |
nirvvāṇapadam ārūḍhaṃ taṃ buddhaṃ praṇamāmy ahaṃ ||
ṣaṭkārakāṇi sambandha uktānuktatayā dvidhā |
vibhaktiś ceti niśceyaṃ avaśyaṃ yogam iccatā ||
yo yatra pratyayo jātaḥ samāso yatra vā bhavet |
sa evaṃ vakti yuṃjānas tasya liṅgena saṃkhyayā ||
liṅgasaṃkhyābhir yogaś ca prāyo bhavati darśitaḥ |
vedāḥ pramāṇam ityādiprayogo yena sammataḥ ||
mukhyaṃ karttāram ācaṣṭe pratyayo ʼnekakartṛka(!) ||
gamanāhārabodhārthaśabdārthākarmmadhātuṣu |
aninekteṣu yaḥ karttā (syād i[[ne]]kteṣu karmma tat) ||
na nīkhādyadiśabdāya krandahvāḥ kartṛkarmmakāḥ |
tathā bhakṣir ahiṃsāyāṃ vaho(!)sārathikartēkaḥ ||
hṛkror api tathā karttā (iṇante) karmma vā bhavet |
abhivādidṛśor evam ātmane viṣaye paraṃ ||
(fol.1r1-6 )
End
❖ kālādhvabhāvadeśānāṃ karmmasaṃjñāsv akarmmaṇāṃ |
sarvvair akarmakair yoge karmatvam upajāyate ||
liṅgasaṃkhyāvibhedepi upamānopameyatā |
vibhaktiṣ punar ekaiva upamānopameyayoḥ ||
vācakaḥ prakṛteḥ saṃkhyāṃ gṛhṇāti vikṛter na tu ||
duhir vadatyarthajidaṇḍimanthipṛcchārthanākhyau nayanārthaśāsau |
kṛṣī rudhiściñ tathārthavṛtter dvikarmakoyaṃ kathito duhādiḥ ||
ava nir ud anv ati saṃ prati vi pra parā paryyupādhiniḥ svapi |
apadurabhiprāyāṇāṃ (atāṃ ) gatiḥ kopasarggāṇāṃ || ||
śrīkṛṣṇaprītir astu || śubham astu |
samvat 784 mārgaśira sudi 14 | śubhaṃ ||
(fol.18v6-4)
Colophon
iti rahaṃsanandiviracitā(!) saṃbandhopadeśaḥ samāptaḥ || ||
(fol.18v5-6 )
Microfilm Details
Reel No. A 586/4
Date of Filming 28-05-1973
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 22-04-2004
Bibliography